A 416-3 Narapatijayacaryāsvarodaya

Manuscript culture infobox

Filmed in: A 416/3
Title: Narapatijayacaryāsvarodaya
Dimensions: 25.8 x 10.2 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:

Reel No. A 416/3

Inventory No. 45835

Title Narapatijayacaryā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 26.0 x 10.0 cm

Binding Hole

Folios 11

Lines per Folio 11–12

Foliation figures on the both margin of the verso, beneath the title: narapatiḥ and rāmaḥ

Illustrations numeric graphs

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Excerpts

Beginning

–praṇavādi krameṇeṣāṃ svarāṇā (!) sasvarādikaḥ ||
udayo dvādaśābdānāṃ pratyekaṃ dvādaśābdikaḥ || 27 ||

tasyāṃtarodayo varṣam ekaṃ māso dinadvayaṃ |
lokābdhi nāḍikā proktā asṭātriṃśatpalāni ca || 28 ||

(2) iti dvādaśa vārṣikasvaracakraṃ || 9 ||

prabhavādyabdam ekaika udayas tvarādikaḥ ||
dvādaśābdasya māsādyā tadbhuktir vārṣike svare || 2 ||

iti varṣasvaracakraṃ || 10 ||

asvaro dakṣiṇe svāmī iśvareś cottarāyane(!) ||
(3) varṣabhukty arddhamānāṃtar bhogaḥ ṣamāmikesvare || 30 || ity ayan svaracakraṃ | (fol. 4r1–3)

Sub-colophon

|| iti śrīnarapatijayacaryyāyāṃ svarodaye vṛṣabhacakraṃ samāptaṃ ||    || (fol. 29r4)

End

evaṃ sṛkṣāṃśa saṃyogo jāyate yadi khecaraiḥ ||
tatra kāle mahāvṛṣṭi yavāt tasyāṃśake śaśī || 19 || (!)

kevalaiḥ saumya (pāpa vā) grahai (6) viddho yadā śaśī ||
tadā tituchapānīyaṃ(!) durddhinaṃ bhavati dhruvaṃ ||

yasya grahasya nāḍīs chaścaṃdramās tad graheṇa ca ||
yukto dṛṣṭakarotyaṃbu yadi kṣīṇo na jāyate || 21 ||

pīyūṣa nāḍigaś caṃdra sūtrakheṭāḥ śubhāśu– (fol. 29v5–6)

Microfilm Details

Reel No. A 416/3

Date of Filming

Exposures 29+

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 17-05-2005