A 416-3 Narapatijayacaryāsvarodaya
Manuscript culture infobox
Filmed in: A 416/3
Title: Narapatijayacaryāsvarodaya
Dimensions: 25.8 x 10.2 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:
Reel No. A 416/3
Inventory No. 45835
Title Narapatijayacaryā
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 26.0 x 10.0 cm
Binding Hole
Folios 11
Lines per Folio 11–12
Foliation figures on the both margin of the verso, beneath the title: narapatiḥ and rāmaḥ
Illustrations numeric graphs
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
Excerpts
Beginning
–praṇavādi krameṇeṣāṃ svarāṇā (!) sasvarādikaḥ ||
udayo dvādaśābdānāṃ pratyekaṃ dvādaśābdikaḥ || 27 ||
tasyāṃtarodayo varṣam ekaṃ māso dinadvayaṃ |
lokābdhi nāḍikā proktā asṭātriṃśatpalāni ca || 28 ||
(2) iti dvādaśa vārṣikasvaracakraṃ || 9 ||
prabhavādyabdam ekaika udayas tvarādikaḥ ||
dvādaśābdasya māsādyā tadbhuktir vārṣike svare || 2 ||
iti varṣasvaracakraṃ || 10 ||
asvaro dakṣiṇe svāmī iśvareś cottarāyane(!) ||
(3) varṣabhukty arddhamānāṃtar bhogaḥ ṣamāmikesvare || 30 || ity ayan svaracakraṃ | (fol. 4r1–3)
Sub-colophon
|| iti śrīnarapatijayacaryyāyāṃ svarodaye vṛṣabhacakraṃ samāptaṃ || || (fol. 29r4)
End
evaṃ sṛkṣāṃśa saṃyogo jāyate yadi khecaraiḥ ||
tatra kāle mahāvṛṣṭi yavāt tasyāṃśake śaśī || 19 || (!)
kevalaiḥ saumya (pāpa vā) grahai (6) viddho yadā śaśī ||
tadā tituchapānīyaṃ(!) durddhinaṃ bhavati dhruvaṃ ||
yasya grahasya nāḍīs chaścaṃdramās tad graheṇa ca ||
yukto dṛṣṭakarotyaṃbu yadi kṣīṇo na jāyate || 21 ||
pīyūṣa nāḍigaś caṃdra sūtrakheṭāḥ śubhāśu– (fol. 29v5–6)
Microfilm Details
Reel No. A 416/3
Date of Filming
Exposures 29+
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 17-05-2005